Śrīkoṣa
Chapter 43

Verse 43.97

दौरात्म्यं विषयाणां यत्तत्त्वज्ञानं तु तन्मतिः।
चतुर्धा लक्षयेत्तच्च दौरात्म्यं प्रज्ञया सुधीः ॥ 99 ॥