Śrīkoṣa
Chapter 43

Verse 43.109

तं प्रदर्शय पन्थानं नमस्ते पद्मसंभवे।
श्रीः---
वियत्यूर्ध्वं तनूभूते जवात् पतति पत्रिणि ॥ 111 ॥