Śrīkoṣa
Chapter 43

Verse 43.112

तथाश्वत्थदलाग्रेण चलता चालयेन्मनः।
तिष्ठति स्थापयेच्चित्तं गच्छता गमयेन्मनः ॥ 114 ॥