Śrīkoṣa
Chapter 43

Verse 43.116

इतीयं पिण्डसिद्धस्ते लेशतः शक्र दर्शिता।
संज्ञामूर्तिविधानं च साधनं चाथ मे शृणु ॥ 118 ॥