Śrīkoṣa
Chapter 44

Verse 44.1

चतुश्चत्वारिंशोऽध्यायः - 44
शक्रः---
नमस्ते चिदचिद्वर्गसंरक्षणविचक्षणे।
जगद्विधानशिल्पिन्यै विष्णुपत्न्यै नमोऽस्तु ते ॥ 1 ॥