Śrīkoṣa
Chapter 44

Verse 44.3

श्रीः---
एको नारायणः श्रीमान् पूर्णषाड्‌गुण्यविग्रहः।
एकाहं परमा तस्य शक्तिः षाड्‌गुण्यविग्रहा ॥ 3 ॥