Śrīkoṣa
Chapter 44

Verse 44.5

तस्याः परादिभावस्ते शक्र पूर्वं निदर्शितः(निशामितः C. F.)।
बीजपिण्डादिकान् भेदान् गदन्त्या मे निशामय ॥ 5 ॥