Śrīkoṣa
Chapter 44

Verse 44.8

संज्ञाख्या तारिकाया हि योगिभिः शक्र सेव्यते।
तामद्यावदधानस्त्वं गदन्त्या मे निशामय ॥ 8 ॥