Śrīkoṣa
Chapter 44

Verse 44.9

शुद्धमेकमुपादाय स्वाहया शक्र योजयेत्।
अयं संज्ञामनुर्योगिदेवब्रह्मादिपूजितः(ब्रह्मर्षिपूजितः A. C.) ॥ 9 ॥