Śrīkoṣa
Chapter 44

Verse 44.11

शुभानुबन्धमात्रं तु संज्ञेष्टं परमक्षरम्।
पिण्डिताया इवास्याश्च सिद्धयः साधनानि च ॥ 11 ॥