Śrīkoṣa
Chapter 44

Verse 44.20

अहं (हि B. C.)च शक्तिसंपूर्णे जगत्प्रकृतिके तथा।
ज्ञानवैश्वानरशिखे शेषं पूर्ववदिष्यते ॥ 22 ॥