Śrīkoṣa
Chapter 5

Verse 5.48

सूक्ष्मास्तु पञ्चभूताः स्युः सूक्ष्मदेहव्यपाश्रयाः।
सर्गो भूतादिजो ह्येवं क्रमशः परिकीर्तितः ॥ 48 ॥