Śrīkoṣa
Chapter 44

Verse 44.25

प्रधानानलपीठस्था व्योमेशकृतशेखरा।
पुरुषश्रीरियं ज्ञेया चेतनौघप्रसारिणी ॥ 28 ॥