Śrīkoṣa
Chapter 44

Verse 44.26

ध्रुवानलस्थिता मायाव्योमेशकृतशेखरा।
प्रधानश्रीरियं ज्ञेया सर्वचेतनकारिणी ॥ 29 ॥