Śrīkoṣa
Chapter 44

Verse 44.29

उत्तमादिकरालान्ते कपिलानलचारिणी।
भूतश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता ॥ 33 ॥