Śrīkoṣa
Chapter 44

Verse 44.33

पूर्वाभ्यां पुरुषश्रीस्तु प्रसादाञ्जलिकारिणी।
पूर्वाभ्यां प्रकृतिश्रीस्तु पाशाह्कुशविधारिणी ॥ 37 ॥