Śrīkoṣa
Chapter 44

Verse 44.37

तथाविधे करद्वन्द्वे व्याख्यामुद्रा तु या भवेत्।
ज्ञानश्रियस्तु सा मुद्रा कर्मलक्ष्म्या निबोध मे ॥ 41 ॥