Śrīkoṣa
Chapter 44

Verse 44.38

करणव्यापृतौ पाणी ससंरम्भोद्यमौ सदा।
एषा मुद्रा समुद्दिष्टा कर्मलक्ष्म्या महामते ॥ 42 ॥