Śrīkoṣa
Chapter 44

Verse 44.41

करालानलगां मायां सव्योमेशामथोच्चरेत्।
महालक्ष्मीमयं कूटं महाश्रीरस्य देवता ॥ 45 ॥