Śrīkoṣa
Chapter 44

Verse 44.42

एकानेकस्वभावा सा साकारा च निराकृतिः।
अनन्तवक्त्रानन्तपदा तथानन्तकरा परा ॥ 46 ॥