Śrīkoṣa
Chapter 44

Verse 44.50

यथा हि चन्द्रिकां दृष्ट्वा नृणां चेतः प्रसीदति।
विद्यामिमां तथा दृष्ट्वा योगिनां हृत्प्रसीदति ॥ 54 ॥