Śrīkoṣa
Chapter 44

Verse 44.51

न यमादिपरिक्लेश आसनव्यसनं न च(तथा A.)।
न प्राणायामतः क्लेशो नैव किंचिदिहेष्यते ॥ 55 ॥