Śrīkoṣa
Chapter 44

Verse 44.53

यथा नद्यो नदाश्चैव संप्लवन्ते महोदधौ।
एवं सर्वाः परा विद्याः संप्लवन्ते पदात्मनि(पदाध्वनि A. G.) ॥ 57 ॥