Śrīkoṣa
Chapter 44

Verse 44.54

असंख्येयानि र्तनानि यथा नदनदीपतौ।
असंख्येयानि तेजांसि पदमूर्तौ तथा विदुः ॥ 58 ॥