Śrīkoṣa
Chapter 44

Verse 44.55

यथान्नं मधुसंसृष्टं मधु चान्नेन संयुतम्।
एवं बीजादयो भावास्तारायाः प्रीतिदायिनः ॥ 59 ॥