Śrīkoṣa
Chapter 44

Verse 44.57

अखण्डा परिपूर्णा हि चतुर्धात्मानमात्मना।
इमां विद्यामयीं मूर्तिं विभजामि हितैषणी ॥ 62 ॥