Śrīkoṣa
Chapter 45

Verse 45.3

या सा (लक्ष्मीः परा शक्तिः F. G.)शक्तिः परा लक्ष्मीरहंताहं विभोर्हरेः।
विभजन्ती स्वमात्मानं चतुर्धा जगतो हिते ॥ 3 ॥