Śrīkoṣa
Chapter 45

Verse 45.6

माया नाम चतुर्थी मे सर्वाश्चर्यकरी तनुः।
लक्ष्मीः कीतिर्जया मायेत्येवं नारायणाश्रयाः ॥ 6 ॥