Śrīkoṣa
Chapter 5

Verse 5.52

श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्।
बुद्धीन्द्रियाणि पञ्चाहुः शक्तिरेषा मदात्मिका ॥ 52 ॥