Śrīkoṣa
Chapter 45

Verse 45.15

ध्यातव्याः साधकश्रेष्ठैरिज्याः पूज्याश्च सिद्धये।
तासां ममादिभूताया लक्ष्म्या मूर्तिं(मूर्तीः F.) निशामय ॥ 15 ॥