Śrīkoṣa
Chapter 5

Verse 5.53

वाक् च हस्तौ च पादौ च तथोपस्थं च पायु च।
कर्मेन्द्रियाणि पञ्चाहुः शक्तिरेषा मदात्मिका ॥ 53 ॥