Śrīkoṣa
Chapter 45

Verse 45.17

श्वेतमाल्याम्बरधरा हारकेयूरमण्डिता।
सर्वलक्षणसंपन्ना पीनतुङ्गघनस्तनी ॥ 17 ॥