Śrīkoṣa
Chapter 45

Verse 45.18

ललाटे तिलकं चित्रं वहन्ती च मनोहरम्।
आरक्ताधररत्ना च वंशमुक्ताफलद्विजा ॥ 19 ॥