Śrīkoṣa
Chapter 45

Verse 45.19

अर्धचन्द्रललाटा च नीलकुञ्चितमूर्धजा।
पाशाङ्कुशधरा देवी धर्मकामार्थमोक्षदा ॥ 20 ॥