Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 45
Verse 45.26
Previous
Next
Original
23-26. ओं ह्रीं लक्ष्म्यै नमः परमलक्षावस्थितायै ह्रीं श्रीं ह्रीं स्वाहा इति विंशत्यक्षरो मूर्तिमन्त्रः।
अङ्गमन्त्रं निबोधास्या यथावद् वृत्रसूदन।
शान्तमादाय तस्यान्ते विन्यसेत् पुरुषेश्वरम् ॥ 27 ॥
Previous Verse
Next Verse