Śrīkoṣa
Chapter 45

Verse 45.30

ऋद्धिर्वृद्धिः समृद्धिश्च विभूतिश्च सखीगणः।
तारं बीजंततः संज्ञा स्वाहा चासां मनुः स्मृतः ॥ 32 ॥