Śrīkoṣa
Chapter 45

Verse 45.32

पद्मासनोपविष्टाश्च प्रेक्षमाणा मदाननम्।
एवं ध्येयास्तु सख्यस्तास्चतुरोऽनुचराञ्शृणु ॥ 34 ॥