Śrīkoṣa
Chapter 45

Verse 45.34

चतुर्भुजाः सौम्यवक्त्रा नीलकौशेयवाससः।
दधतः पद्मकुम्भौ च नलिनीद्वजमेव च ॥ 36 ॥