Śrīkoṣa
Chapter 45

Verse 45.35

प्रफुल्लामलवृक्षं च चतुर्भिः स्वभुजैः शुभैः।
मन्त्रानेषां प्रवक्ष्यामि तत्त्वतस्तान्निबोध मे ॥ 37 ॥