Śrīkoṣa
Chapter 45

Verse 45.39

रूपेण सदृशी लक्ष्म्या वर्णतश्चम्पकप्रभा।
शेषे लक्ष्मीसमा रूपे मूर्तिमन्त्रान्निबोध मे ॥ 41 ॥