Śrīkoṣa
Chapter 45

Verse 45.42

व्यापिना च समायुक्तमन्ते बीजमिदं स्मरेत्।
स्वाहापदं मनुः सोऽयं विंशत्यर्णस्तु कीर्तितः ॥ 44 ॥