Śrīkoṣa
Chapter 5

Verse 5.56

श्रोत्रस्य विषयः शब्दः श्रवणं च क्रिया मता।
त्वचश्च विष्यः स्पर्शः स्पर्शनं च क्रिया मता ॥ 56 ॥