Śrīkoṣa
Chapter 45

Verse 45.47

मदनं चामृतं चैव प्रधानं शंकरं तथा।
एतान् कृत्वानलारूढान् मायया परिभूषयेत् ॥ 49 ॥