Śrīkoṣa
Chapter 45

Verse 45.49

वागीशो जयदश्चैव(अभयदश्चैव B. C. F.) प्रसादस्राण एव च।
ध्येयाः किंशकवर्णाभाः (कान्ति B. F.)कान्तरूपा मनोहराः ॥ 51 ॥