Śrīkoṣa
Chapter 45

Verse 45.52

पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे करे।
मयूरव्यजनं शुभ्रं दधतश्चारुलोचनाः ॥ 54 ॥