Śrīkoṣa
Chapter 45

Verse 45.53

वराहमादिदेवाढ्यमप्रमेयं च केवलम्।
पवित्रमनलारूढं स्रग्धरं च तथाविधम् ॥ 55 ॥