Śrīkoṣa
Chapter 45

Verse 45.56

रूपेण सदृशी लक्ष्म्या जया परमशोभना।
तारश्च तारिका चैव जन्महन्ता चतुर्गतिः ॥ 58 ॥