Śrīkoṣa
Chapter 5

Verse 5.57

चक्षुषो विषयो रूपं दर्शनं च क्रिया मता।
जिह्वाया विषयो रस्यो रसनं च क्रिया मता ॥ 57 ॥