Śrīkoṣa
Chapter 45

Verse 45.57

व्यापको जन्महन्ता सरामोऽथ स्रग्धरस्तथा।
आदिदेवान्वितो धर्ता प्रधानश्च तथाविधः ॥ 60 ॥