Śrīkoṣa
Chapter 45

Verse 45.58

वरुणोऽथामृतस्थश्च धन्वी रामविभूषितः।
वैराजश्चादिदेवाढ्यः शङ्ख ऐस्वर्यभूषितः ॥ 61 ॥